Declension table of ?śokavikala

Deva

MasculineSingularDualPlural
Nominativeśokavikalaḥ śokavikalau śokavikalāḥ
Vocativeśokavikala śokavikalau śokavikalāḥ
Accusativeśokavikalam śokavikalau śokavikalān
Instrumentalśokavikalena śokavikalābhyām śokavikalaiḥ śokavikalebhiḥ
Dativeśokavikalāya śokavikalābhyām śokavikalebhyaḥ
Ablativeśokavikalāt śokavikalābhyām śokavikalebhyaḥ
Genitiveśokavikalasya śokavikalayoḥ śokavikalānām
Locativeśokavikale śokavikalayoḥ śokavikaleṣu

Compound śokavikala -

Adverb -śokavikalam -śokavikalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria