Declension table of ?śokavihvala

Deva

NeuterSingularDualPlural
Nominativeśokavihvalam śokavihvale śokavihvalāni
Vocativeśokavihvala śokavihvale śokavihvalāni
Accusativeśokavihvalam śokavihvale śokavihvalāni
Instrumentalśokavihvalena śokavihvalābhyām śokavihvalaiḥ
Dativeśokavihvalāya śokavihvalābhyām śokavihvalebhyaḥ
Ablativeśokavihvalāt śokavihvalābhyām śokavihvalebhyaḥ
Genitiveśokavihvalasya śokavihvalayoḥ śokavihvalānām
Locativeśokavihvale śokavihvalayoḥ śokavihvaleṣu

Compound śokavihvala -

Adverb -śokavihvalam -śokavihvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria