Declension table of ?śokavatā

Deva

FeminineSingularDualPlural
Nominativeśokavatā śokavate śokavatāḥ
Vocativeśokavate śokavate śokavatāḥ
Accusativeśokavatām śokavate śokavatāḥ
Instrumentalśokavatayā śokavatābhyām śokavatābhiḥ
Dativeśokavatāyai śokavatābhyām śokavatābhyaḥ
Ablativeśokavatāyāḥ śokavatābhyām śokavatābhyaḥ
Genitiveśokavatāyāḥ śokavatayoḥ śokavatānām
Locativeśokavatāyām śokavatayoḥ śokavatāsu

Adverb -śokavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria