Declension table of ?śokavartavya

Deva

MasculineSingularDualPlural
Nominativeśokavartavyaḥ śokavartavyau śokavartavyāḥ
Vocativeśokavartavya śokavartavyau śokavartavyāḥ
Accusativeśokavartavyam śokavartavyau śokavartavyān
Instrumentalśokavartavyena śokavartavyābhyām śokavartavyaiḥ śokavartavyebhiḥ
Dativeśokavartavyāya śokavartavyābhyām śokavartavyebhyaḥ
Ablativeśokavartavyāt śokavartavyābhyām śokavartavyebhyaḥ
Genitiveśokavartavyasya śokavartavyayoḥ śokavartavyānām
Locativeśokavartavye śokavartavyayoḥ śokavartavyeṣu

Compound śokavartavya -

Adverb -śokavartavyam -śokavartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria