Declension table of ?śokatara

Deva

NeuterSingularDualPlural
Nominativeśokataram śokatare śokatarāṇi
Vocativeśokatara śokatare śokatarāṇi
Accusativeśokataram śokatare śokatarāṇi
Instrumentalśokatareṇa śokatarābhyām śokataraiḥ
Dativeśokatarāya śokatarābhyām śokatarebhyaḥ
Ablativeśokatarāt śokatarābhyām śokatarebhyaḥ
Genitiveśokatarasya śokatarayoḥ śokatarāṇām
Locativeśokatare śokatarayoḥ śokatareṣu

Compound śokatara -

Adverb -śokataram -śokatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria