Declension table of ?śokasāgara

Deva

MasculineSingularDualPlural
Nominativeśokasāgaraḥ śokasāgarau śokasāgarāḥ
Vocativeśokasāgara śokasāgarau śokasāgarāḥ
Accusativeśokasāgaram śokasāgarau śokasāgarān
Instrumentalśokasāgareṇa śokasāgarābhyām śokasāgaraiḥ śokasāgarebhiḥ
Dativeśokasāgarāya śokasāgarābhyām śokasāgarebhyaḥ
Ablativeśokasāgarāt śokasāgarābhyām śokasāgarebhyaḥ
Genitiveśokasāgarasya śokasāgarayoḥ śokasāgarāṇām
Locativeśokasāgare śokasāgarayoḥ śokasāgareṣu

Compound śokasāgara -

Adverb -śokasāgaram -śokasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria