Declension table of ?śokasaṃvignamānasā

Deva

FeminineSingularDualPlural
Nominativeśokasaṃvignamānasā śokasaṃvignamānase śokasaṃvignamānasāḥ
Vocativeśokasaṃvignamānase śokasaṃvignamānase śokasaṃvignamānasāḥ
Accusativeśokasaṃvignamānasām śokasaṃvignamānase śokasaṃvignamānasāḥ
Instrumentalśokasaṃvignamānasayā śokasaṃvignamānasābhyām śokasaṃvignamānasābhiḥ
Dativeśokasaṃvignamānasāyai śokasaṃvignamānasābhyām śokasaṃvignamānasābhyaḥ
Ablativeśokasaṃvignamānasāyāḥ śokasaṃvignamānasābhyām śokasaṃvignamānasābhyaḥ
Genitiveśokasaṃvignamānasāyāḥ śokasaṃvignamānasayoḥ śokasaṃvignamānasānām
Locativeśokasaṃvignamānasāyām śokasaṃvignamānasayoḥ śokasaṃvignamānasāsu

Adverb -śokasaṃvignamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria