Declension table of ?śokasaṃvignamānasa

Deva

NeuterSingularDualPlural
Nominativeśokasaṃvignamānasam śokasaṃvignamānase śokasaṃvignamānasāni
Vocativeśokasaṃvignamānasa śokasaṃvignamānase śokasaṃvignamānasāni
Accusativeśokasaṃvignamānasam śokasaṃvignamānase śokasaṃvignamānasāni
Instrumentalśokasaṃvignamānasena śokasaṃvignamānasābhyām śokasaṃvignamānasaiḥ
Dativeśokasaṃvignamānasāya śokasaṃvignamānasābhyām śokasaṃvignamānasebhyaḥ
Ablativeśokasaṃvignamānasāt śokasaṃvignamānasābhyām śokasaṃvignamānasebhyaḥ
Genitiveśokasaṃvignamānasasya śokasaṃvignamānasayoḥ śokasaṃvignamānasānām
Locativeśokasaṃvignamānase śokasaṃvignamānasayoḥ śokasaṃvignamānaseṣu

Compound śokasaṃvignamānasa -

Adverb -śokasaṃvignamānasam -śokasaṃvignamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria