Declension table of ?śokasantaptamānasa

Deva

NeuterSingularDualPlural
Nominativeśokasantaptamānasam śokasantaptamānase śokasantaptamānasāni
Vocativeśokasantaptamānasa śokasantaptamānase śokasantaptamānasāni
Accusativeśokasantaptamānasam śokasantaptamānase śokasantaptamānasāni
Instrumentalśokasantaptamānasena śokasantaptamānasābhyām śokasantaptamānasaiḥ
Dativeśokasantaptamānasāya śokasantaptamānasābhyām śokasantaptamānasebhyaḥ
Ablativeśokasantaptamānasāt śokasantaptamānasābhyām śokasantaptamānasebhyaḥ
Genitiveśokasantaptamānasasya śokasantaptamānasayoḥ śokasantaptamānasānām
Locativeśokasantaptamānase śokasantaptamānasayoḥ śokasantaptamānaseṣu

Compound śokasantaptamānasa -

Adverb -śokasantaptamānasam -śokasantaptamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria