Declension table of ?śokasantaptamānasa

Deva

MasculineSingularDualPlural
Nominativeśokasantaptamānasaḥ śokasantaptamānasau śokasantaptamānasāḥ
Vocativeśokasantaptamānasa śokasantaptamānasau śokasantaptamānasāḥ
Accusativeśokasantaptamānasam śokasantaptamānasau śokasantaptamānasān
Instrumentalśokasantaptamānasena śokasantaptamānasābhyām śokasantaptamānasaiḥ śokasantaptamānasebhiḥ
Dativeśokasantaptamānasāya śokasantaptamānasābhyām śokasantaptamānasebhyaḥ
Ablativeśokasantaptamānasāt śokasantaptamānasābhyām śokasantaptamānasebhyaḥ
Genitiveśokasantaptamānasasya śokasantaptamānasayoḥ śokasantaptamānasānām
Locativeśokasantaptamānase śokasantaptamānasayoḥ śokasantaptamānaseṣu

Compound śokasantaptamānasa -

Adverb -śokasantaptamānasam -śokasantaptamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria