Declension table of śokasantapta

Deva

NeuterSingularDualPlural
Nominativeśokasantaptam śokasantapte śokasantaptāni
Vocativeśokasantapta śokasantapte śokasantaptāni
Accusativeśokasantaptam śokasantapte śokasantaptāni
Instrumentalśokasantaptena śokasantaptābhyām śokasantaptaiḥ
Dativeśokasantaptāya śokasantaptābhyām śokasantaptebhyaḥ
Ablativeśokasantaptāt śokasantaptābhyām śokasantaptebhyaḥ
Genitiveśokasantaptasya śokasantaptayoḥ śokasantaptānām
Locativeśokasantapte śokasantaptayoḥ śokasantapteṣu

Compound śokasantapta -

Adverb -śokasantaptam -śokasantaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria