Declension table of śokasantapta

Deva

MasculineSingularDualPlural
Nominativeśokasantaptaḥ śokasantaptau śokasantaptāḥ
Vocativeśokasantapta śokasantaptau śokasantaptāḥ
Accusativeśokasantaptam śokasantaptau śokasantaptān
Instrumentalśokasantaptena śokasantaptābhyām śokasantaptaiḥ śokasantaptebhiḥ
Dativeśokasantaptāya śokasantaptābhyām śokasantaptebhyaḥ
Ablativeśokasantaptāt śokasantaptābhyām śokasantaptebhyaḥ
Genitiveśokasantaptasya śokasantaptayoḥ śokasantaptānām
Locativeśokasantapte śokasantaptayoḥ śokasantapteṣu

Compound śokasantapta -

Adverb -śokasantaptam -śokasantaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria