Declension table of ?śokarugṇa

Deva

MasculineSingularDualPlural
Nominativeśokarugṇaḥ śokarugṇau śokarugṇāḥ
Vocativeśokarugṇa śokarugṇau śokarugṇāḥ
Accusativeśokarugṇam śokarugṇau śokarugṇān
Instrumentalśokarugṇena śokarugṇābhyām śokarugṇaiḥ śokarugṇebhiḥ
Dativeśokarugṇāya śokarugṇābhyām śokarugṇebhyaḥ
Ablativeśokarugṇāt śokarugṇābhyām śokarugṇebhyaḥ
Genitiveśokarugṇasya śokarugṇayoḥ śokarugṇānām
Locativeśokarugṇe śokarugṇayoḥ śokarugṇeṣu

Compound śokarugṇa -

Adverb -śokarugṇam -śokarugṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria