Declension table of ?śokaparāyaṇa

Deva

NeuterSingularDualPlural
Nominativeśokaparāyaṇam śokaparāyaṇe śokaparāyaṇāni
Vocativeśokaparāyaṇa śokaparāyaṇe śokaparāyaṇāni
Accusativeśokaparāyaṇam śokaparāyaṇe śokaparāyaṇāni
Instrumentalśokaparāyaṇena śokaparāyaṇābhyām śokaparāyaṇaiḥ
Dativeśokaparāyaṇāya śokaparāyaṇābhyām śokaparāyaṇebhyaḥ
Ablativeśokaparāyaṇāt śokaparāyaṇābhyām śokaparāyaṇebhyaḥ
Genitiveśokaparāyaṇasya śokaparāyaṇayoḥ śokaparāyaṇānām
Locativeśokaparāyaṇe śokaparāyaṇayoḥ śokaparāyaṇeṣu

Compound śokaparāyaṇa -

Adverb -śokaparāyaṇam -śokaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria