Declension table of ?śokaparāyaṇa

Deva

MasculineSingularDualPlural
Nominativeśokaparāyaṇaḥ śokaparāyaṇau śokaparāyaṇāḥ
Vocativeśokaparāyaṇa śokaparāyaṇau śokaparāyaṇāḥ
Accusativeśokaparāyaṇam śokaparāyaṇau śokaparāyaṇān
Instrumentalśokaparāyaṇena śokaparāyaṇābhyām śokaparāyaṇaiḥ śokaparāyaṇebhiḥ
Dativeśokaparāyaṇāya śokaparāyaṇābhyām śokaparāyaṇebhyaḥ
Ablativeśokaparāyaṇāt śokaparāyaṇābhyām śokaparāyaṇebhyaḥ
Genitiveśokaparāyaṇasya śokaparāyaṇayoḥ śokaparāyaṇānām
Locativeśokaparāyaṇe śokaparāyaṇayoḥ śokaparāyaṇeṣu

Compound śokaparāyaṇa -

Adverb -śokaparāyaṇam -śokaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria