Declension table of ?śokapaṅka

Deva

MasculineSingularDualPlural
Nominativeśokapaṅkaḥ śokapaṅkau śokapaṅkāḥ
Vocativeśokapaṅka śokapaṅkau śokapaṅkāḥ
Accusativeśokapaṅkam śokapaṅkau śokapaṅkān
Instrumentalśokapaṅkena śokapaṅkābhyām śokapaṅkaiḥ śokapaṅkebhiḥ
Dativeśokapaṅkāya śokapaṅkābhyām śokapaṅkebhyaḥ
Ablativeśokapaṅkāt śokapaṅkābhyām śokapaṅkebhyaḥ
Genitiveśokapaṅkasya śokapaṅkayoḥ śokapaṅkānām
Locativeśokapaṅke śokapaṅkayoḥ śokapaṅkeṣu

Compound śokapaṅka -

Adverb -śokapaṅkam -śokapaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria