Declension table of ?śokapātrātman

Deva

MasculineSingularDualPlural
Nominativeśokapātrātmā śokapātrātmānau śokapātrātmānaḥ
Vocativeśokapātrātman śokapātrātmānau śokapātrātmānaḥ
Accusativeśokapātrātmānam śokapātrātmānau śokapātrātmanaḥ
Instrumentalśokapātrātmanā śokapātrātmabhyām śokapātrātmabhiḥ
Dativeśokapātrātmane śokapātrātmabhyām śokapātrātmabhyaḥ
Ablativeśokapātrātmanaḥ śokapātrātmabhyām śokapātrātmabhyaḥ
Genitiveśokapātrātmanaḥ śokapātrātmanoḥ śokapātrātmanām
Locativeśokapātrātmani śokapātrātmanoḥ śokapātrātmasu

Compound śokapātrātma -

Adverb -śokapātrātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria