Declension table of ?śokanihatā

Deva

FeminineSingularDualPlural
Nominativeśokanihatā śokanihate śokanihatāḥ
Vocativeśokanihate śokanihate śokanihatāḥ
Accusativeśokanihatām śokanihate śokanihatāḥ
Instrumentalśokanihatayā śokanihatābhyām śokanihatābhiḥ
Dativeśokanihatāyai śokanihatābhyām śokanihatābhyaḥ
Ablativeśokanihatāyāḥ śokanihatābhyām śokanihatābhyaḥ
Genitiveśokanihatāyāḥ śokanihatayoḥ śokanihatānām
Locativeśokanihatāyām śokanihatayoḥ śokanihatāsu

Adverb -śokanihatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria