Declension table of ?śokanihata

Deva

MasculineSingularDualPlural
Nominativeśokanihataḥ śokanihatau śokanihatāḥ
Vocativeśokanihata śokanihatau śokanihatāḥ
Accusativeśokanihatam śokanihatau śokanihatān
Instrumentalśokanihatena śokanihatābhyām śokanihataiḥ śokanihatebhiḥ
Dativeśokanihatāya śokanihatābhyām śokanihatebhyaḥ
Ablativeśokanihatāt śokanihatābhyām śokanihatebhyaḥ
Genitiveśokanihatasya śokanihatayoḥ śokanihatānām
Locativeśokanihate śokanihatayoḥ śokanihateṣu

Compound śokanihata -

Adverb -śokanihatam -śokanihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria