Declension table of ?śokanāśana

Deva

NeuterSingularDualPlural
Nominativeśokanāśanam śokanāśane śokanāśanāni
Vocativeśokanāśana śokanāśane śokanāśanāni
Accusativeśokanāśanam śokanāśane śokanāśanāni
Instrumentalśokanāśanena śokanāśanābhyām śokanāśanaiḥ
Dativeśokanāśanāya śokanāśanābhyām śokanāśanebhyaḥ
Ablativeśokanāśanāt śokanāśanābhyām śokanāśanebhyaḥ
Genitiveśokanāśanasya śokanāśanayoḥ śokanāśanānām
Locativeśokanāśane śokanāśanayoḥ śokanāśaneṣu

Compound śokanāśana -

Adverb -śokanāśanam -śokanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria