Declension table of ?śokanāśana

Deva

MasculineSingularDualPlural
Nominativeśokanāśanaḥ śokanāśanau śokanāśanāḥ
Vocativeśokanāśana śokanāśanau śokanāśanāḥ
Accusativeśokanāśanam śokanāśanau śokanāśanān
Instrumentalśokanāśanena śokanāśanābhyām śokanāśanaiḥ śokanāśanebhiḥ
Dativeśokanāśanāya śokanāśanābhyām śokanāśanebhyaḥ
Ablativeśokanāśanāt śokanāśanābhyām śokanāśanebhyaḥ
Genitiveśokanāśanasya śokanāśanayoḥ śokanāśanānām
Locativeśokanāśane śokanāśanayoḥ śokanāśaneṣu

Compound śokanāśana -

Adverb -śokanāśanam -śokanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria