Declension table of ?śokamūrchitā

Deva

FeminineSingularDualPlural
Nominativeśokamūrchitā śokamūrchite śokamūrchitāḥ
Vocativeśokamūrchite śokamūrchite śokamūrchitāḥ
Accusativeśokamūrchitām śokamūrchite śokamūrchitāḥ
Instrumentalśokamūrchitayā śokamūrchitābhyām śokamūrchitābhiḥ
Dativeśokamūrchitāyai śokamūrchitābhyām śokamūrchitābhyaḥ
Ablativeśokamūrchitāyāḥ śokamūrchitābhyām śokamūrchitābhyaḥ
Genitiveśokamūrchitāyāḥ śokamūrchitayoḥ śokamūrchitānām
Locativeśokamūrchitāyām śokamūrchitayoḥ śokamūrchitāsu

Adverb -śokamūrchitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria