Declension table of ?śokaikamayī

Deva

FeminineSingularDualPlural
Nominativeśokaikamayī śokaikamayyau śokaikamayyaḥ
Vocativeśokaikamayi śokaikamayyau śokaikamayyaḥ
Accusativeśokaikamayīm śokaikamayyau śokaikamayīḥ
Instrumentalśokaikamayyā śokaikamayībhyām śokaikamayībhiḥ
Dativeśokaikamayyai śokaikamayībhyām śokaikamayībhyaḥ
Ablativeśokaikamayyāḥ śokaikamayībhyām śokaikamayībhyaḥ
Genitiveśokaikamayyāḥ śokaikamayyoḥ śokaikamayīnām
Locativeśokaikamayyām śokaikamayyoḥ śokaikamayīṣu

Compound śokaikamayi - śokaikamayī -

Adverb -śokaikamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria