Declension table of ?śokāviṣṭa

Deva

NeuterSingularDualPlural
Nominativeśokāviṣṭam śokāviṣṭe śokāviṣṭāni
Vocativeśokāviṣṭa śokāviṣṭe śokāviṣṭāni
Accusativeśokāviṣṭam śokāviṣṭe śokāviṣṭāni
Instrumentalśokāviṣṭena śokāviṣṭābhyām śokāviṣṭaiḥ
Dativeśokāviṣṭāya śokāviṣṭābhyām śokāviṣṭebhyaḥ
Ablativeśokāviṣṭāt śokāviṣṭābhyām śokāviṣṭebhyaḥ
Genitiveśokāviṣṭasya śokāviṣṭayoḥ śokāviṣṭānām
Locativeśokāviṣṭe śokāviṣṭayoḥ śokāviṣṭeṣu

Compound śokāviṣṭa -

Adverb -śokāviṣṭam -śokāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria