Declension table of ?śokārātibhayatrāṇa

Deva

NeuterSingularDualPlural
Nominativeśokārātibhayatrāṇam śokārātibhayatrāṇe śokārātibhayatrāṇāni
Vocativeśokārātibhayatrāṇa śokārātibhayatrāṇe śokārātibhayatrāṇāni
Accusativeśokārātibhayatrāṇam śokārātibhayatrāṇe śokārātibhayatrāṇāni
Instrumentalśokārātibhayatrāṇena śokārātibhayatrāṇābhyām śokārātibhayatrāṇaiḥ
Dativeśokārātibhayatrāṇāya śokārātibhayatrāṇābhyām śokārātibhayatrāṇebhyaḥ
Ablativeśokārātibhayatrāṇāt śokārātibhayatrāṇābhyām śokārātibhayatrāṇebhyaḥ
Genitiveśokārātibhayatrāṇasya śokārātibhayatrāṇayoḥ śokārātibhayatrāṇānām
Locativeśokārātibhayatrāṇe śokārātibhayatrāṇayoḥ śokārātibhayatrāṇeṣu

Compound śokārātibhayatrāṇa -

Adverb -śokārātibhayatrāṇam -śokārātibhayatrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria