Declension table of ?śokāpanudā

Deva

FeminineSingularDualPlural
Nominativeśokāpanudā śokāpanude śokāpanudāḥ
Vocativeśokāpanude śokāpanude śokāpanudāḥ
Accusativeśokāpanudām śokāpanude śokāpanudāḥ
Instrumentalśokāpanudayā śokāpanudābhyām śokāpanudābhiḥ
Dativeśokāpanudāyai śokāpanudābhyām śokāpanudābhyaḥ
Ablativeśokāpanudāyāḥ śokāpanudābhyām śokāpanudābhyaḥ
Genitiveśokāpanudāyāḥ śokāpanudayoḥ śokāpanudānām
Locativeśokāpanudāyām śokāpanudayoḥ śokāpanudāsu

Adverb -śokāpanudam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria