Declension table of śokāpanuda

Deva

NeuterSingularDualPlural
Nominativeśokāpanudam śokāpanude śokāpanudāni
Vocativeśokāpanuda śokāpanude śokāpanudāni
Accusativeśokāpanudam śokāpanude śokāpanudāni
Instrumentalśokāpanudena śokāpanudābhyām śokāpanudaiḥ
Dativeśokāpanudāya śokāpanudābhyām śokāpanudebhyaḥ
Ablativeśokāpanudāt śokāpanudābhyām śokāpanudebhyaḥ
Genitiveśokāpanudasya śokāpanudayoḥ śokāpanudānām
Locativeśokāpanude śokāpanudayoḥ śokāpanudeṣu

Compound śokāpanuda -

Adverb -śokāpanudam -śokāpanudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria