Declension table of ?śokāpaha

Deva

MasculineSingularDualPlural
Nominativeśokāpahaḥ śokāpahau śokāpahāḥ
Vocativeśokāpaha śokāpahau śokāpahāḥ
Accusativeśokāpaham śokāpahau śokāpahān
Instrumentalśokāpahena śokāpahābhyām śokāpahaiḥ śokāpahebhiḥ
Dativeśokāpahāya śokāpahābhyām śokāpahebhyaḥ
Ablativeśokāpahāt śokāpahābhyām śokāpahebhyaḥ
Genitiveśokāpahasya śokāpahayoḥ śokāpahānām
Locativeśokāpahe śokāpahayoḥ śokāpaheṣu

Compound śokāpaha -

Adverb -śokāpaham -śokāpahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria