Declension table of ?śokānvitā

Deva

FeminineSingularDualPlural
Nominativeśokānvitā śokānvite śokānvitāḥ
Vocativeśokānvite śokānvite śokānvitāḥ
Accusativeśokānvitām śokānvite śokānvitāḥ
Instrumentalśokānvitayā śokānvitābhyām śokānvitābhiḥ
Dativeśokānvitāyai śokānvitābhyām śokānvitābhyaḥ
Ablativeśokānvitāyāḥ śokānvitābhyām śokānvitābhyaḥ
Genitiveśokānvitāyāḥ śokānvitayoḥ śokānvitānām
Locativeśokānvitāyām śokānvitayoḥ śokānvitāsu

Adverb -śokānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria