Declension table of ?śokānvita

Deva

NeuterSingularDualPlural
Nominativeśokānvitam śokānvite śokānvitāni
Vocativeśokānvita śokānvite śokānvitāni
Accusativeśokānvitam śokānvite śokānvitāni
Instrumentalśokānvitena śokānvitābhyām śokānvitaiḥ
Dativeśokānvitāya śokānvitābhyām śokānvitebhyaḥ
Ablativeśokānvitāt śokānvitābhyām śokānvitebhyaḥ
Genitiveśokānvitasya śokānvitayoḥ śokānvitānām
Locativeśokānvite śokānvitayoḥ śokānviteṣu

Compound śokānvita -

Adverb -śokānvitam -śokānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria