Declension table of ?śokānvita

Deva

MasculineSingularDualPlural
Nominativeśokānvitaḥ śokānvitau śokānvitāḥ
Vocativeśokānvita śokānvitau śokānvitāḥ
Accusativeśokānvitam śokānvitau śokānvitān
Instrumentalśokānvitena śokānvitābhyām śokānvitaiḥ śokānvitebhiḥ
Dativeśokānvitāya śokānvitābhyām śokānvitebhyaḥ
Ablativeśokānvitāt śokānvitābhyām śokānvitebhyaḥ
Genitiveśokānvitasya śokānvitayoḥ śokānvitānām
Locativeśokānvite śokānvitayoḥ śokānviteṣu

Compound śokānvita -

Adverb -śokānvitam -śokānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria