Declension table of ?śokāntara

Deva

NeuterSingularDualPlural
Nominativeśokāntaram śokāntare śokāntarāṇi
Vocativeśokāntara śokāntare śokāntarāṇi
Accusativeśokāntaram śokāntare śokāntarāṇi
Instrumentalśokāntareṇa śokāntarābhyām śokāntaraiḥ
Dativeśokāntarāya śokāntarābhyām śokāntarebhyaḥ
Ablativeśokāntarāt śokāntarābhyām śokāntarebhyaḥ
Genitiveśokāntarasya śokāntarayoḥ śokāntarāṇām
Locativeśokāntare śokāntarayoḥ śokāntareṣu

Compound śokāntara -

Adverb -śokāntaram -śokāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria