Declension table of ?śokānala

Deva

MasculineSingularDualPlural
Nominativeśokānalaḥ śokānalau śokānalāḥ
Vocativeśokānala śokānalau śokānalāḥ
Accusativeśokānalam śokānalau śokānalān
Instrumentalśokānalena śokānalābhyām śokānalaiḥ śokānalebhiḥ
Dativeśokānalāya śokānalābhyām śokānalebhyaḥ
Ablativeśokānalāt śokānalābhyām śokānalebhyaḥ
Genitiveśokānalasya śokānalayoḥ śokānalānām
Locativeśokānale śokānalayoḥ śokānaleṣu

Compound śokānala -

Adverb -śokānalam -śokānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria