Declension table of ?śokāgnisantaptā

Deva

FeminineSingularDualPlural
Nominativeśokāgnisantaptā śokāgnisantapte śokāgnisantaptāḥ
Vocativeśokāgnisantapte śokāgnisantapte śokāgnisantaptāḥ
Accusativeśokāgnisantaptām śokāgnisantapte śokāgnisantaptāḥ
Instrumentalśokāgnisantaptayā śokāgnisantaptābhyām śokāgnisantaptābhiḥ
Dativeśokāgnisantaptāyai śokāgnisantaptābhyām śokāgnisantaptābhyaḥ
Ablativeśokāgnisantaptāyāḥ śokāgnisantaptābhyām śokāgnisantaptābhyaḥ
Genitiveśokāgnisantaptāyāḥ śokāgnisantaptayoḥ śokāgnisantaptānām
Locativeśokāgnisantaptāyām śokāgnisantaptayoḥ śokāgnisantaptāsu

Adverb -śokāgnisantaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria