Declension table of ?śokāgnisantapta

Deva

NeuterSingularDualPlural
Nominativeśokāgnisantaptam śokāgnisantapte śokāgnisantaptāni
Vocativeśokāgnisantapta śokāgnisantapte śokāgnisantaptāni
Accusativeśokāgnisantaptam śokāgnisantapte śokāgnisantaptāni
Instrumentalśokāgnisantaptena śokāgnisantaptābhyām śokāgnisantaptaiḥ
Dativeśokāgnisantaptāya śokāgnisantaptābhyām śokāgnisantaptebhyaḥ
Ablativeśokāgnisantaptāt śokāgnisantaptābhyām śokāgnisantaptebhyaḥ
Genitiveśokāgnisantaptasya śokāgnisantaptayoḥ śokāgnisantaptānām
Locativeśokāgnisantapte śokāgnisantaptayoḥ śokāgnisantapteṣu

Compound śokāgnisantapta -

Adverb -śokāgnisantaptam -śokāgnisantaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria