Declension table of ?śokāgnisantapta

Deva

MasculineSingularDualPlural
Nominativeśokāgnisantaptaḥ śokāgnisantaptau śokāgnisantaptāḥ
Vocativeśokāgnisantapta śokāgnisantaptau śokāgnisantaptāḥ
Accusativeśokāgnisantaptam śokāgnisantaptau śokāgnisantaptān
Instrumentalśokāgnisantaptena śokāgnisantaptābhyām śokāgnisantaptaiḥ śokāgnisantaptebhiḥ
Dativeśokāgnisantaptāya śokāgnisantaptābhyām śokāgnisantaptebhyaḥ
Ablativeśokāgnisantaptāt śokāgnisantaptābhyām śokāgnisantaptebhyaḥ
Genitiveśokāgnisantaptasya śokāgnisantaptayoḥ śokāgnisantaptānām
Locativeśokāgnisantapte śokāgnisantaptayoḥ śokāgnisantapteṣu

Compound śokāgnisantapta -

Adverb -śokāgnisantaptam -śokāgnisantaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria