Declension table of ?śokāgāra

Deva

MasculineSingularDualPlural
Nominativeśokāgāraḥ śokāgārau śokāgārāḥ
Vocativeśokāgāra śokāgārau śokāgārāḥ
Accusativeśokāgāram śokāgārau śokāgārān
Instrumentalśokāgāreṇa śokāgārābhyām śokāgāraiḥ śokāgārebhiḥ
Dativeśokāgārāya śokāgārābhyām śokāgārebhyaḥ
Ablativeśokāgārāt śokāgārābhyām śokāgārebhyaḥ
Genitiveśokāgārasya śokāgārayoḥ śokāgārāṇām
Locativeśokāgāre śokāgārayoḥ śokāgāreṣu

Compound śokāgāra -

Adverb -śokāgāram -śokāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria