Declension table of ?śokābhibhūtā

Deva

FeminineSingularDualPlural
Nominativeśokābhibhūtā śokābhibhūte śokābhibhūtāḥ
Vocativeśokābhibhūte śokābhibhūte śokābhibhūtāḥ
Accusativeśokābhibhūtām śokābhibhūte śokābhibhūtāḥ
Instrumentalśokābhibhūtayā śokābhibhūtābhyām śokābhibhūtābhiḥ
Dativeśokābhibhūtāyai śokābhibhūtābhyām śokābhibhūtābhyaḥ
Ablativeśokābhibhūtāyāḥ śokābhibhūtābhyām śokābhibhūtābhyaḥ
Genitiveśokābhibhūtāyāḥ śokābhibhūtayoḥ śokābhibhūtānām
Locativeśokābhibhūtāyām śokābhibhūtayoḥ śokābhibhūtāsu

Adverb -śokābhibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria