Declension table of ?śodhitā

Deva

FeminineSingularDualPlural
Nominativeśodhitā śodhite śodhitāḥ
Vocativeśodhite śodhite śodhitāḥ
Accusativeśodhitām śodhite śodhitāḥ
Instrumentalśodhitayā śodhitābhyām śodhitābhiḥ
Dativeśodhitāyai śodhitābhyām śodhitābhyaḥ
Ablativeśodhitāyāḥ śodhitābhyām śodhitābhyaḥ
Genitiveśodhitāyāḥ śodhitayoḥ śodhitānām
Locativeśodhitāyām śodhitayoḥ śodhitāsu

Adverb -śodhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria