Declension table of śodhanī

Deva

FeminineSingularDualPlural
Nominativeśodhanī śodhanyau śodhanyaḥ
Vocativeśodhani śodhanyau śodhanyaḥ
Accusativeśodhanīm śodhanyau śodhanīḥ
Instrumentalśodhanyā śodhanībhyām śodhanībhiḥ
Dativeśodhanyai śodhanībhyām śodhanībhyaḥ
Ablativeśodhanyāḥ śodhanībhyām śodhanībhyaḥ
Genitiveśodhanyāḥ śodhanyoḥ śodhanīnām
Locativeśodhanyām śodhanyoḥ śodhanīṣu

Compound śodhani - śodhanī -

Adverb -śodhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria