Declension table of ?śoddhavya

Deva

NeuterSingularDualPlural
Nominativeśoddhavyam śoddhavye śoddhavyāni
Vocativeśoddhavya śoddhavye śoddhavyāni
Accusativeśoddhavyam śoddhavye śoddhavyāni
Instrumentalśoddhavyena śoddhavyābhyām śoddhavyaiḥ
Dativeśoddhavyāya śoddhavyābhyām śoddhavyebhyaḥ
Ablativeśoddhavyāt śoddhavyābhyām śoddhavyebhyaḥ
Genitiveśoddhavyasya śoddhavyayoḥ śoddhavyānām
Locativeśoddhavye śoddhavyayoḥ śoddhavyeṣu

Compound śoddhavya -

Adverb -śoddhavyam -śoddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria