Declension table of ?śocitavya

Deva

NeuterSingularDualPlural
Nominativeśocitavyam śocitavye śocitavyāni
Vocativeśocitavya śocitavye śocitavyāni
Accusativeśocitavyam śocitavye śocitavyāni
Instrumentalśocitavyena śocitavyābhyām śocitavyaiḥ
Dativeśocitavyāya śocitavyābhyām śocitavyebhyaḥ
Ablativeśocitavyāt śocitavyābhyām śocitavyebhyaḥ
Genitiveśocitavyasya śocitavyayoḥ śocitavyānām
Locativeśocitavye śocitavyayoḥ śocitavyeṣu

Compound śocitavya -

Adverb -śocitavyam -śocitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria