Declension table of ?śociṣṭha

Deva

NeuterSingularDualPlural
Nominativeśociṣṭham śociṣṭhe śociṣṭhāni
Vocativeśociṣṭha śociṣṭhe śociṣṭhāni
Accusativeśociṣṭham śociṣṭhe śociṣṭhāni
Instrumentalśociṣṭhena śociṣṭhābhyām śociṣṭhaiḥ
Dativeśociṣṭhāya śociṣṭhābhyām śociṣṭhebhyaḥ
Ablativeśociṣṭhāt śociṣṭhābhyām śociṣṭhebhyaḥ
Genitiveśociṣṭhasya śociṣṭhayoḥ śociṣṭhānām
Locativeśociṣṭhe śociṣṭhayoḥ śociṣṭheṣu

Compound śociṣṭha -

Adverb -śociṣṭham -śociṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria