Declension table of ?śociṣṭha

Deva

MasculineSingularDualPlural
Nominativeśociṣṭhaḥ śociṣṭhau śociṣṭhāḥ
Vocativeśociṣṭha śociṣṭhau śociṣṭhāḥ
Accusativeśociṣṭham śociṣṭhau śociṣṭhān
Instrumentalśociṣṭhena śociṣṭhābhyām śociṣṭhaiḥ śociṣṭhebhiḥ
Dativeśociṣṭhāya śociṣṭhābhyām śociṣṭhebhyaḥ
Ablativeśociṣṭhāt śociṣṭhābhyām śociṣṭhebhyaḥ
Genitiveśociṣṭhasya śociṣṭhayoḥ śociṣṭhānām
Locativeśociṣṭhe śociṣṭhayoḥ śociṣṭheṣu

Compound śociṣṭha -

Adverb -śociṣṭham -śociṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria