Declension table of ?śobhuśubhā

Deva

FeminineSingularDualPlural
Nominativeśobhuśubhā śobhuśubhe śobhuśubhāḥ
Vocativeśobhuśubhe śobhuśubhe śobhuśubhāḥ
Accusativeśobhuśubhām śobhuśubhe śobhuśubhāḥ
Instrumentalśobhuśubhayā śobhuśubhābhyām śobhuśubhābhiḥ
Dativeśobhuśubhāyai śobhuśubhābhyām śobhuśubhābhyaḥ
Ablativeśobhuśubhāyāḥ śobhuśubhābhyām śobhuśubhābhyaḥ
Genitiveśobhuśubhāyāḥ śobhuśubhayoḥ śobhuśubhānām
Locativeśobhuśubhāyām śobhuśubhayoḥ śobhuśubhāsu

Adverb -śobhuśubham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria