Declension table of ?śobhiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśobhiṣṭhā śobhiṣṭhe śobhiṣṭhāḥ
Vocativeśobhiṣṭhe śobhiṣṭhe śobhiṣṭhāḥ
Accusativeśobhiṣṭhām śobhiṣṭhe śobhiṣṭhāḥ
Instrumentalśobhiṣṭhayā śobhiṣṭhābhyām śobhiṣṭhābhiḥ
Dativeśobhiṣṭhāyai śobhiṣṭhābhyām śobhiṣṭhābhyaḥ
Ablativeśobhiṣṭhāyāḥ śobhiṣṭhābhyām śobhiṣṭhābhyaḥ
Genitiveśobhiṣṭhāyāḥ śobhiṣṭhayoḥ śobhiṣṭhānām
Locativeśobhiṣṭhāyām śobhiṣṭhayoḥ śobhiṣṭhāsu

Adverb -śobhiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria