Declension table of ?śobhiṣṭha

Deva

MasculineSingularDualPlural
Nominativeśobhiṣṭhaḥ śobhiṣṭhau śobhiṣṭhāḥ
Vocativeśobhiṣṭha śobhiṣṭhau śobhiṣṭhāḥ
Accusativeśobhiṣṭham śobhiṣṭhau śobhiṣṭhān
Instrumentalśobhiṣṭhena śobhiṣṭhābhyām śobhiṣṭhaiḥ śobhiṣṭhebhiḥ
Dativeśobhiṣṭhāya śobhiṣṭhābhyām śobhiṣṭhebhyaḥ
Ablativeśobhiṣṭhāt śobhiṣṭhābhyām śobhiṣṭhebhyaḥ
Genitiveśobhiṣṭhasya śobhiṣṭhayoḥ śobhiṣṭhānām
Locativeśobhiṣṭhe śobhiṣṭhayoḥ śobhiṣṭheṣu

Compound śobhiṣṭha -

Adverb -śobhiṣṭham -śobhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria