Declension table of ?śobhanavyūha

Deva

MasculineSingularDualPlural
Nominativeśobhanavyūhaḥ śobhanavyūhau śobhanavyūhāḥ
Vocativeśobhanavyūha śobhanavyūhau śobhanavyūhāḥ
Accusativeśobhanavyūham śobhanavyūhau śobhanavyūhān
Instrumentalśobhanavyūhena śobhanavyūhābhyām śobhanavyūhaiḥ śobhanavyūhebhiḥ
Dativeśobhanavyūhāya śobhanavyūhābhyām śobhanavyūhebhyaḥ
Ablativeśobhanavyūhāt śobhanavyūhābhyām śobhanavyūhebhyaḥ
Genitiveśobhanavyūhasya śobhanavyūhayoḥ śobhanavyūhānām
Locativeśobhanavyūhe śobhanavyūhayoḥ śobhanavyūheṣu

Compound śobhanavyūha -

Adverb -śobhanavyūham -śobhanavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria