Declension table of ?śobhanavāhā

Deva

FeminineSingularDualPlural
Nominativeśobhanavāhā śobhanavāhe śobhanavāhāḥ
Vocativeśobhanavāhe śobhanavāhe śobhanavāhāḥ
Accusativeśobhanavāhām śobhanavāhe śobhanavāhāḥ
Instrumentalśobhanavāhayā śobhanavāhābhyām śobhanavāhābhiḥ
Dativeśobhanavāhāyai śobhanavāhābhyām śobhanavāhābhyaḥ
Ablativeśobhanavāhāyāḥ śobhanavāhābhyām śobhanavāhābhyaḥ
Genitiveśobhanavāhāyāḥ śobhanavāhayoḥ śobhanavāhānām
Locativeśobhanavāhāyām śobhanavāhayoḥ śobhanavāhāsu

Adverb -śobhanavāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria