Declension table of ?śobhanavāha

Deva

NeuterSingularDualPlural
Nominativeśobhanavāham śobhanavāhe śobhanavāhāni
Vocativeśobhanavāha śobhanavāhe śobhanavāhāni
Accusativeśobhanavāham śobhanavāhe śobhanavāhāni
Instrumentalśobhanavāhena śobhanavāhābhyām śobhanavāhaiḥ
Dativeśobhanavāhāya śobhanavāhābhyām śobhanavāhebhyaḥ
Ablativeśobhanavāhāt śobhanavāhābhyām śobhanavāhebhyaḥ
Genitiveśobhanavāhasya śobhanavāhayoḥ śobhanavāhānām
Locativeśobhanavāhe śobhanavāhayoḥ śobhanavāheṣu

Compound śobhanavāha -

Adverb -śobhanavāham -śobhanavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria